51st ALL INDIA ORIENTAL CONFERENCE 2024

वादिराजयुवकविगोष्ठी

एकपञ्चाशत्तमी-अखिलभारतीयप्राच्यविद्यापरिषद् (51st AIOC 2024) अन्तर्गततया उडुपि-श्रीकृष्ण-मठ-परिसरे अस्यैव हायनस्य अक्टोबर्-मासस्य 24 दिनाङ्कतः 26 दिनाङ्कपर्यन्तं भारतीयविद्वत्परिषद्, केन्द्रीयसंस्कृतविश्वविद्यालयः, पर्याय-श्रीपुत्तिगे-मठः च इत्येतेषां सहयोगेन “त्रिदिवसीया राष्ट्रिया संगोष्ठी” समायोज्यते इति सर्वेषां विदितविषय एव। अस्मिन् कार्यक्रमे सर्वेऽपि युवकवयः भागम् ऊढ्वा स्वरचितकविताम् उपस्थापयितुम् अर्हन्ति। युवकवीनां कविगोष्ठी ’वादिराजयुवकविगोष्ठी’ नाम्ना भविष्यति ।
कविगोष्ठ्याः नियमाः
1. युवविदुषां कृते अयम् अपूर्वः अवकाशः। वयोमितिः 18-40 वर्षाणि यावत्।
2. कविताः स्वरचिताः मौलिकाः, अन्यत्र अप्रस्तुताः नवीनाश्च भवेयुः ।
3. रसपूर्णाः कविताः कनिष्ठपक्षे दश श्लोका: भवेयुः । एकस्य कवेः दशनिमेषात्मककालावकाशः भविष्यति ।
4. सुस्वरगानमपेक्षितम्, अथवा स्वरसपूर्णं पठेत् ।
5. वादिराजयुवकविगोष्ठ्यां पुरुषाणां महिलानां च समानावकाशः। 
6. गमनागमनार्थं रेल्-यानस्य 3rd AC शुल्कं प्रदीयते । आवास-भोजनव्यवस्था च प्रकल्यते ।


Vādirājayuvakavigoṣṭhi

As is well known, the 51st AIOC 2024 will be held at the Udupi Sri Krishna Math premises from 24 to 26 October this year in collaboration with Bharatiya Vidwat Parishad, Central Sanskrit University and Paryaya Sri Puttige Math.  All young poets can participate in this program and present their own poems. As a part of this conference, a platform titled “Vādirājayuvakavigoṣṭhi” is being provided for young poets. Young poets are invited to present their original Sanskrit Kavitas.
 
Rules and regulations to participate in Vādirājayuvakavigoṣṭhi.
1. Opportunity for young scholars aged 18 to 40.
2. Poems must be self-composed, original, and not previously presented elsewhere.
3 Poems should consist of a minimum of ten verses. Participants are expected to exhibit good vocal skills with clarity.
Each participant will have a 10-minute time limit.
4. Equal opportunities are provided for both young male and female poets are equally welcome to participate in this event.
5. Third AC train fair, boarding and lodging will be provided.

AIOC Registration
AIOC Abstract
Email: bvparishat@gmail.com
Contact: 9742269403 / 9482065842

For more details and abstract submission Click Here

For AIOC membership: Click Here

© 2024 | Copyright All Right Reserved

Full paper submission is closed for AIOC 2024. You may still submit the abstract!

X